Original

शल्य उवाच ।पूजितं चोपविष्टं तमासने मुनिसत्तमम् ।पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥ ५ ॥

Segmented

शल्य उवाच पूजितम् च उपविष्टम् तम् आसने मुनि-सत्तमम् पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मण-ऋषभम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आसने आसन pos=n,g=n,c=7,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
देवेशः देवेश pos=n,g=m,c=1,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s