Original

इन्द्र उवाच ।स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव ।पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥ ४ ॥

Segmented

इन्द्र उवाच स्वागतम् ते महा-ऋषे ऽस्तु प्रीतो ऽहम् दर्शनात् तव पाद्यम् आचमनीयम् च गाम् अर्घ्यम् च प्रतीच्छ मे

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
गाम् गो pos=n,g=,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s