Original

उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् ।हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता ।दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥ २० ॥

Segmented

उपगम्य अब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन् हतः च नहुषः पापो दिष्ट्या अगस्त्येन धीमता दिष्ट्या पाप-समाचारः कृतः सर्पो मही-तले

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वर्धसि वृध् pos=v,p=2,n=s,l=lat
शत्रुहन् शत्रुहन् pos=n,g=m,c=8,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
नहुषः नहुष pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पाप पाप pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सर्पो सर्प pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s