Original

सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ।विश्वरूपविनाशेन वृत्रासुरवधेन च ॥ २ ॥

Segmented

सो ऽब्रवीद् अर्च्य देवेन्द्रम् दिष्ट्या वै वर्धते भवान् विश्वरूप-विनाशेन वृत्र-असुर-वधेन च

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्च्य अर्च् pos=vi
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वै वै pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
विश्वरूप विश्वरूप pos=n,comp=y
विनाशेन विनाश pos=n,g=m,c=3,n=s
वृत्र वृत्र pos=n,comp=y
असुर असुर pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i