Original

शल्य उवाच ।ततो देवा भृशं तुष्टा महर्षिगणसंवृताः ।पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥ १८ ॥

Segmented

शल्य उवाच ततो देवा भृशम् तुष्टा महा-ऋषि-गण-संवृताः पितरः च एव यक्षाः च भुजगा राक्षसाः तथा

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
तुष्टा तुष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
भुजगा भुजग pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तथा तथा pos=i