Original

यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ।वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ॥ १४ ॥

Segmented

यत् च अपि त्वम् ऋषीन् मूढ ब्रह्म-कल्पान् दुरासदान् वाहान् कृत्वा वाहयसि तेन स्वर्गात् हत-प्रभः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
दुरासदान् दुरासद pos=a,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
वाहयसि वाहय् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
हत हन् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s