Original

अगस्त्य उवाच ।ततो विवदमानः स मुनिभिः सह वासव ।अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥ ११ ॥

Segmented

अगस्त्य उवाच ततो विवदमानः स मुनिभिः सह वासव अथ माम् अस्पृशत् मूर्ध्नि पादेन अधर्म-पीडितः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विवदमानः विवद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सह सह pos=i
वासव वासव pos=n,g=m,c=8,n=s
अथ अथ pos=i
माम् मद् pos=n,g=,c=2,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पादेन पाद pos=n,g=m,c=3,n=s
अधर्म अधर्म pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part