Original

ऋषय ऊचुः ।अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे ।प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥ १० ॥

Segmented

ऋषय ऊचुः अधर्मे सम्प्रवृत्तः त्वम् धर्मम् न प्रतिपद्यसे प्रमाणम् एतद् अस्माकम् पूर्वम् प्रोक्तम् महा-ऋषिभिः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अधर्मे अधर्म pos=n,g=m,c=7,n=s
सम्प्रवृत्तः सम्प्रवृत् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
प्रतिपद्यसे प्रतिपद् pos=v,p=2,n=s,l=lat
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पूर्वम् पूर्वम् pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p