Original

शल्य उवाच ।एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः ।बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ।दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥ ९ ॥

Segmented

शल्य उवाच एवम् स्तुतो हव्यवाहो भगवान् कविः उत्तमः बृहस्पतिम् अथ उवाच प्रीतिमान् वाक्यम् उत्तमम् दर्शयिष्यामि ते शक्रम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
स्तुतो स्तु pos=va,g=m,c=1,n=s,f=part
हव्यवाहो हव्यवाह pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s