Original

स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः ।अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥ ८ ॥

Segmented

स्व-योनिम् भजते सर्वो विशस्व आपः अ विशङ्कितः अहम् त्वाम् वर्धयिष्यामि ब्राह्मैः मन्त्रैः सनातनैः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
योनिम् योनि pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
सर्वो सर्व pos=n,g=m,c=1,n=s
विशस्व विश् pos=v,p=2,n=s,l=lot
आपः अप् pos=n,g=m,c=1,n=p
pos=i
विशङ्कितः विशङ्क् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वर्धयिष्यामि वर्धय् pos=v,p=1,n=s,l=lrt
ब्राह्मैः ब्राह्म pos=a,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
सनातनैः सनातन pos=a,g=m,c=3,n=p