Original

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः ।यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ॥ ४ ॥

Segmented

त्वम् एव अग्ने हव्यवाहः त्वम् एव परमम् हविः यजन्ति सत्त्रैः त्वा एव यज्ञैः च परम-अध्वरे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अग्ने अग्नि pos=n,g=m,c=8,n=s
हव्यवाहः हव्यवाह pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
परमम् परम pos=a,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
यजन्ति यज् pos=v,p=3,n=p,l=lat
सत्त्रैः सत्त्र pos=n,g=n,c=3,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
परम परम pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s