Original

ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम देव ।त्वं चेद्राजन्नहुषं पराजयेस्तद्वै वयं भागमर्हाम शक्र ॥ ३० ॥

Segmented

त्वम् चेद् राजन् नहुषम् पराजयेस् तद् वै वयम् भागम् अर्हाम शक्र

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
चेद् चेद् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
पराजयेस् पराजि pos=v,p=2,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
वयम् मद् pos=n,g=,c=1,n=p
भागम् भाग pos=n,g=m,c=2,n=s
अर्हाम अर्ह् pos=v,p=1,n=p,l=lot
शक्र शक्र pos=n,g=m,c=8,n=s