Original

शल्य उवाच ।एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः ।वैवस्वतश्चैव यमः पुराणो देवश्च सोमो वरुणश्चाजगाम ॥ २७ ॥

Segmented

शल्य उवाच एवम् वदति अङ्गिरसाम् वरिष्ठे बृहस्पतौ लोकपालः कुबेरः वैवस्वतः च एव यमः पुराणो देवः च सोमो वरुणः च आजगाम

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
वदति वद् pos=va,g=m,c=7,n=s,f=part
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरिष्ठे वरिष्ठ pos=a,g=m,c=7,n=s
बृहस्पतौ बृहस्पति pos=n,g=m,c=7,n=s
लोकपालः लोकपाल pos=n,g=m,c=1,n=s
कुबेरः कुबेर pos=n,g=m,c=1,n=s
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यमः यम pos=n,g=m,c=1,n=s
पुराणो पुराण pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
pos=i
सोमो सोम pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit