Original

तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् ।देवाश्च सर्वे नहुषं भयार्ता न पश्यन्तो गूढरूपाश्चरन्ति ॥ २६ ॥

Segmented

तेजः-हरम् दृष्टि-विषम् सु घोरम् मा त्वम् पश्येः नहुषम् वै कदाचित् देवाः च सर्वे नहुषम् भय-आर्ताः न पश्यन्तो गूढ-रूपाः चरन्ति

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
दृष्टि दृष्टि pos=n,comp=y
विषम् विष pos=n,g=m,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
नहुषम् नहुष pos=n,g=m,c=2,n=s
वै वै pos=i
कदाचित् कदाचिद् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नहुषम् नहुष pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
गूढ गुह् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat