Original

एवमुक्तैर्वर्धितश्चापि देवै राजाभवन्नहुषो घोरवीर्यः ।त्रैलोक्ये च प्राप्य राज्यं तपस्विनः कृत्वा वाहान्याति लोकान्दुरात्मा ॥ २५ ॥

Segmented

एवम् उक्तैः वर्धितः च अपि देवै राजा अभवत् नहुषः घोर-वीर्यः त्रैलोक्ये च प्राप्य राज्यम् तपस्विनः कृत्वा वाहान् याति लोकान् दुरात्मा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तैः वच् pos=va,g=m,c=3,n=p,f=part
वर्धितः वर्धय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
देवै देव pos=n,g=m,c=3,n=p
राजा राजन् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नहुषः नहुष pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
pos=i
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
याति या pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s