Original

इन्द्र उवाच ।कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् ।तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ॥ २२ ॥

Segmented

इन्द्र उवाच कथम् नु नहुषो राज्यम् देवानाम् प्राप दुर्लभम् तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
नु नु pos=i
नहुषो नहुष pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
प्राप प्राप् pos=v,p=3,n=s,l=lit
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
वा वा pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
किंवीर्यो किंवीर्य pos=a,g=m,c=1,n=s
वा वा pos=i
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s