Original

बृहस्पतिरुवाच ।मानुषो नहुषो राजा देवर्षिगणतेजसा ।देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥ २१ ॥

Segmented

बृहस्पतिः उवाच मानुषो नहुषो राजा देव-ऋषि-गण-तेजसा देव-राज्यम् अनुप्राप्तः सर्वान् नः बाधते भृशम्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मानुषो मानुष pos=a,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
बाधते बाध् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i