Original

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः ।त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥ २ ॥

Segmented

त्वाम् आहुः एकम् कवयः त्वा आहुः त्रिविधम् पुनः त्वया त्यक्तम् जगत् च इदम् सद्यो नश्येत् हुताशन

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
कवयः कवि pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
त्रिविधम् त्रिविध pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सद्यो सद्यस् pos=i
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
हुताशन हुताशन pos=n,g=m,c=8,n=s