Original

महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो ।अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् ।त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥ १६ ॥

Segmented

महेन्द्र दानवान् हत्वा लोकाः त्राताः त्वया विभो अपाम् फेनम् समासाद्य विष्णु-तेज-उपबृंहितम् त्वया वृत्रो हतः पूर्वम् देवराज जगत्पते

Analysis

Word Lemma Parse
महेन्द्र महेन्द्र pos=n,g=m,c=8,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
लोकाः लोक pos=n,g=m,c=1,n=p
त्राताः त्रा pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
फेनम् फेन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विष्णु विष्णु pos=n,comp=y
तेज तेज pos=n,comp=y
उपबृंहितम् उपबृंहय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
देवराज देवराज pos=n,g=m,c=8,n=s
जगत्पते जगत्पति pos=n,g=m,c=8,n=s