Original

महासुरो हतः शक्र नमुचिर्दारुणस्त्वया ।शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥ १४ ॥

Segmented

महा-असुरः हतः शक्र नमुचिः दारुणः त्वया शम्बरः च बलः च एव तथा उभौ घोर-विक्रमौ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,g=m,c=8,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शम्बरः शम्बर pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
घोर घोर pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d