Original

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः ।अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥ १२ ॥

Segmented

आगत्य च ततस् तूर्णम् तम् आचष्ट बृहस्पतेः अणु-मात्रेण वपुषा पद्म-तन्तु-आश्रितम् प्रभुम्

Analysis

Word Lemma Parse
आगत्य आगम् pos=vi
pos=i
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
अणु अणु pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
पद्म पद्म pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part
प्रभुम् प्रभु pos=n,g=m,c=2,n=s