Original

प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः ।आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ॥ १० ॥

Segmented

प्रविश्य अपः ततस् वह्निः स समुद्राः स पल्वलाः आजगाम सरः तत् च गूढो यत्र शतक्रतुः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
pos=i
समुद्राः समुद्र pos=n,g=f,c=2,n=p
pos=i
पल्वलाः पल्वल pos=n,g=f,c=2,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
सरः सरस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s