Original

जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् ।निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥ ९ ॥

Segmented

जघन्य-कालम् अपि एतत् भवेद् यत् सर्व-पार्थिवान् निर्दहेयम् अहम् क्रोधात् तृणानि इव हुताशनः

Analysis

Word Lemma Parse
जघन्य जघन्य pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यत् यत् pos=i
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तृणानि तृण pos=n,g=n,c=2,n=p
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s