Original

मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः ।सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥ ८ ॥

Segmented

मन्यसे यत् च मूढ त्वम् न योत्स्यति जनार्दनः सारथ्येन वृतः पार्थैः इति त्वम् न बिभेषि च

Analysis

Word Lemma Parse
मन्यसे मन् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
pos=i
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
सारथ्येन सारथ्य pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पार्थैः पार्थ pos=n,g=m,c=3,n=p
इति इति pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
बिभेषि भी pos=v,p=2,n=s,l=lat
pos=i