Original

मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः ।श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ॥ ७ ॥

Segmented

मद्-वचः च अपि भूयस् ते वक्तव्यः स सुयोधनः श्व इदानीम् प्रदृश्येथाः पुरुषो भव दुर्मते

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
भूयस् भूयस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वक्तव्यः वच् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
श्व श्वस् pos=i
इदानीम् इदानीम् pos=i
प्रदृश्येथाः प्रदृश् pos=v,p=2,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
दुर्मते दुर्मति pos=a,g=m,c=8,n=s