Original

आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् ।उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥ ५ ॥

Segmented

आर्तम् वातात्मजम् दृष्ट्वा क्रोधेन अभिहतम् भृशम् उत्स्मयन्न् इव दाशार्हः कैतव्यम् प्रत्यभाषत

Analysis

Word Lemma Parse
आर्तम् आर्त pos=a,g=m,c=2,n=s
वातात्मजम् वातात्मज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
भृशम् भृशम् pos=i
उत्स्मयन्न् उत्स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
कैतव्यम् कैतव्य pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan