Original

नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः ।आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ॥ ३ ॥

Segmented

न आसनेषु अवतिष्ठन्त बाहून् च एव विचिक्षिपुः आशीविषा इव क्रुद्धा वीक्षांचक्रुः परस्परम्

Analysis

Word Lemma Parse
pos=i
आसनेषु आसन pos=n,g=n,c=7,n=p
अवतिष्ठन्त अवस्था pos=v,p=3,n=p,l=lan
बाहून् बाहु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विचिक्षिपुः विक्षिप् pos=v,p=3,n=p,l=lit
आशीविषा आशीविष pos=n,g=m,c=1,n=p
इव इव pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s