Original

न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः ।न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥ १३ ॥

Segmented

न त्वाम् समीक्षते पार्थो न अपि राजा युधिष्ठिरः न भीमसेनो न यमौ प्रतिकूल-प्रभाषिनम्

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समीक्षते समीक्ष् pos=v,p=3,n=s,l=lat
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
प्रतिकूल प्रतिकूल pos=a,comp=y
प्रभाषिनम् प्रभाषिन् pos=a,g=m,c=2,n=s