Original

यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् ।तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ॥ ११ ॥

Segmented

यदि उत्पतसि लोकान् त्रीन् यदि आविशसि भू-तलम् तत्र तत्र अर्जुन-रथम् प्रभाते द्रक्ष्यसे ऽग्रतः

Analysis

Word Lemma Parse
यदि यदि pos=i
उत्पतसि उत्पत् pos=v,p=2,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
यदि यदि pos=i
आविशसि आविश् pos=v,p=2,n=s,l=lat
भू भू pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
अर्जुन अर्जुन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
ऽग्रतः अग्रतस् pos=i