Original

संजय उवाच ।उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ।आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥ १ ॥

Segmented

संजय उवाच उलूकः तु अर्जुनम् भूयो यथोक्तम् वाक्यम् अब्रवीत् आशीविषम् इव क्रुद्धम् तुदन् वाक्य-शलाकया

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उलूकः उलूक pos=n,g=m,c=1,n=s
तु तु pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
यथोक्तम् यथोक्तम् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तुदन् तुद् pos=va,g=m,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
शलाकया शलाका pos=n,g=f,c=3,n=s