Original

कुले जातस्य शूरस्य परवित्तेषु गृध्यतः ।आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥ ९ ॥

Segmented

कुले जातस्य शूरस्य पर-वित्तेषु गृध्यतः आच्छिन्नम् राज्यम् आक्रम्य कोपम् कस्य न दीपयेत्

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
शूरस्य शूर pos=n,g=m,c=6,n=s
पर पर pos=n,comp=y
वित्तेषु वित्त pos=n,g=n,c=7,n=p
गृध्यतः गृध् pos=va,g=m,c=6,n=s,f=part
आच्छिन्नम् आच्छिद् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
आक्रम्य आक्रम् pos=vi
कोपम् कोप pos=n,g=m,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
दीपयेत् दीपय् pos=v,p=3,n=s,l=vidhilin