Original

यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् ।बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ।पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ॥ ७ ॥

Segmented

यद्-अर्थम् क्षत्रिया सूते गर्भम् तद् इदम् आगतम् बलम् वीर्यम् च शौर्यम् च परम् च अपि अस्त्र-लाघवम् पौरुषम् दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अस्त्र अस्त्र pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
कोपस्य कोप pos=n,g=m,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s