Original

यदेतत्कत्थनावाक्यं संजयो महदब्रवीत् ।मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ।यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति ॥ ५ ॥

Segmented

यद् एतत् कत्थना-वाक्यम् संजयो महद् अब्रवीत् मध्ये कुरूणाम् कौन्तेय तस्य कालो ऽयम् आगतः यथा वः सम्प्रतिज्ञातम् तत् सर्वम् क्रियताम् इति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कत्थना कत्थना pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
संजयो संजय pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वः त्वद् pos=n,g=,c=6,n=p
सम्प्रतिज्ञातम् सम्प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i