Original

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।पाण्डवानां कुरूणां च युद्धं लोकभयंकरम् ॥ ४ ॥

Segmented

इदम् तत् समनुप्राप्तम् वर्ष-पूग-अभिचिन्तितम् पाण्डवानाम् कुरूणाम् च युद्धम् लोक-भयंकरम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूग पूग pos=n,comp=y
अभिचिन्तितम् अभिचिन्तय् pos=va,g=n,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
भयंकरम् भयंकर pos=a,g=n,c=1,n=s