Original

सौबलेन च राजेन्द्र तथा दुःशासनेन च ।आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥ २ ॥

Segmented

सौबलेन च राज-इन्द्र तथा दुःशासनेन च आहूय उपह्वरे राजन्न् उलूकम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
सौबलेन सौबल pos=n,g=m,c=3,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
pos=i
आहूय आह्वा pos=vi
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan