Original

तं च तूबरकं मूढं बह्वाशिनमविद्यकम् ।उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् ॥ १६ ॥

Segmented

तम् च तूबरकम् मूढम् बहु-आशिनम् अविद्यकम् उलूक मद्-वचः ब्रूया असकृद् भीमसेनकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
तूबरकम् तूबरक pos=n,g=m,c=2,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s
अविद्यकम् अविद्यक pos=a,g=m,c=2,n=s
उलूक उलूक pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
असकृद् असकृत् pos=i
भीमसेनकम् भीमसेनक pos=n,g=m,c=2,n=s