Original

अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः ।अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् ॥ १४ ॥

Segmented

अप्रियाणाम् च वचने प्रव्रजत्सु पुनः पुनः अमर्षम् दर्शय अद्य त्वम् अमर्षो हि एव पौरुषम्

Analysis

Word Lemma Parse
अप्रियाणाम् अप्रिय pos=a,g=n,c=6,n=p
pos=i
वचने वचन pos=n,g=n,c=7,n=s
प्रव्रजत्सु प्रव्रज् pos=va,g=m,c=7,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अमर्षो अमर्ष pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s