Original

अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः ।द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ॥ ११ ॥

Segmented

अमित्राणाम् वशे स्थानम् राज्यस्य च पुनर्भवः द्वौ अर्थौ युध्यमानस्य तस्मात् कुरुत पौरुषम्

Analysis

Word Lemma Parse
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
वशे वश pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
pos=i
पुनर्भवः पुनर्भव pos=n,g=m,c=1,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
अर्थौ अर्थ pos=n,g=m,c=1,n=d
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
तस्मात् तस्मात् pos=i
कुरुत कृ pos=v,p=2,n=p,l=lot
पौरुषम् पौरुष pos=n,g=n,c=2,n=s