Original

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् ।अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥ १० ॥

Segmented

यत् तद् उक्तम् महद् वाक्यम् कर्मणा तद् विभाव्यताम् अकर्मणा कत्थितेन सन्तः कुपुरुषम् विदुः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
विभाव्यताम् विभावय् pos=v,p=3,n=s,l=lot
अकर्मणा अकर्मन् pos=n,g=n,c=3,n=s
कत्थितेन कत्थित pos=n,g=n,c=3,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
कुपुरुषम् कुपुरुष pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit