Original

वासुदेव उवाच ।यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते ।तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ ८ ॥

Segmented

वासुदेव उवाच यथा अर्हति भवान् वक्तुम् अस्मिन् काल उपस्थिते तथा इदम् अर्थवद् वाक्यम् उक्तम् ते भरत-ऋषभ

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काल काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s