Original

पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ।पितामहेन वो युद्धं पूर्वमेव भविष्यति ।तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ ७ ॥

Segmented

पर्याक्रामत सैन्यानि यत्ताः तिष्ठत दंशिताः पितामहेन वो युद्धम् पूर्वम् एव भविष्यति तस्मात् सप्तसु सेनासु प्रणेतृ मे पश्यत

Analysis

Word Lemma Parse
पर्याक्रामत पर्याक्रम् pos=v,p=2,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
तिष्ठत स्था pos=v,p=2,n=p,l=lot
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
पितामहेन पितामह pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
तस्मात् तस्मात् pos=i
सप्तसु सप्तन् pos=n,g=f,c=7,n=p
सेनासु सेना pos=n,g=f,c=7,n=p
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot