Original

वैशंपायन उवाच ।आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ।उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ॥ ६ ॥

Segmented

वैशंपायन उवाच आपद्-धर्म-अर्थ-कुशलः महाबुद्धिः युधिष्ठिरः सर्वान् भ्रातॄन् समानीय वासुदेवम् च सात्वतम् उवाच वदताम् श्रेष्ठः सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आपद् आपद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
महाबुद्धिः महाबुद्धि pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s