Original

किमब्रवीन्महाबाहुः सर्वधर्मविशारदः ।भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत ॥ ५ ॥

Segmented

किम् अब्रवीत् महा-बाहुः सर्व-धर्म-विशारदः भीमसेन-अर्जुनौ वा अपि कृष्णो वा प्रत्यपद्यत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
वा वा pos=i
अपि अपि pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वा वा pos=i
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan