Original

रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे ।दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः ॥ ४ ॥

Segmented

रण-यज्ञे प्रतिभये सु आभीले लोम-हर्षणे दीक्षितम् चिर-रात्राय श्रुत्वा राजा युधिष्ठिरः

Analysis

Word Lemma Parse
रण रण pos=n,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
प्रतिभये प्रतिभय pos=a,g=m,c=7,n=s
सु सु pos=i
आभीले आभील pos=a,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
चिर चिर pos=a,comp=y
रात्राय रात्र pos=n,g=m,c=4,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s