Original

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ३४ ॥

Segmented

एवम् उक्त्वा महा-बाहुः अनुज्ञातः च पाण्डवैः तीर्थ-यात्राम् ययौ रामो निवर्त्य मधुसूदनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
निवर्त्य निवर्तय् pos=vi
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s