Original

उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ ।तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥ ३२ ॥

Segmented

उभौ शिष्यौ हि मे वीरौ गदा-युद्ध-विशारदौ तुल्य-स्नेहः अस्मि अतस् भीमे तथा दुर्योधने नृपे

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
शिष्यौ शिष्य pos=n,g=m,c=1,n=d
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
तुल्य तुल्य pos=a,comp=y
स्नेहः स्नेह pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अतस् अतस् pos=i
भीमे भीम pos=n,g=m,c=7,n=s
तथा तथा pos=i
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s