Original

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ ३० ॥

Segmented

ध्रुवो जयः पाण्डवानाम् इति मे निश्चिता मतिः तथा हि अभिनिवेशः ऽयम् वासुदेवस्य भारत

Analysis

Word Lemma Parse
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
तथा तथा pos=i
हि हि pos=i
अभिनिवेशः अभिनिवेश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s