Original

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥ ३ ॥

Segmented

प्रजापतिम् इव औदार्ये तेजसा भास्कर-उपमम् महा-इन्द्रम् इव शत्रूणाम् ध्वंसनम् शर-वृष्टिभिः

Analysis

Word Lemma Parse
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
इव इव pos=i
औदार्ये औदार्य pos=n,g=n,c=7,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भास्कर भास्कर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
ध्वंसनम् ध्वंसन pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p