Original

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।निविष्टः सर्वभावेन धनंजयमवेक्ष्य च ॥ २९ ॥

Segmented

तत् च मे न अकरोत् वाक्यम् त्वद्-अर्थे मधुसूदनः निविष्टः सर्व-भावेन धनंजयम् अवेक्ष्य च

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i