Original

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः ।तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ॥ २८ ॥

Segmented

पाण्डवा हि यथा नः तथा दुर्योधनो नृपः तस्य अपि क्रियताम् युक्त्या सपर्या इति पुनः पुनः

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
हि हि pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
युक्त्या युक्ति pos=n,g=f,c=3,n=s
सपर्या सपर्या pos=n,g=f,c=1,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i